सम् + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्गेत् / संलिङ्गेत् / सल्ँलिङ्गेद् / संलिङ्गेद्
सल्ँलिङ्गेताम् / संलिङ्गेताम्
सल्ँलिङ्गेयुः / संलिङ्गेयुः
मध्यम
सल्ँलिङ्गेः / संलिङ्गेः
सल्ँलिङ्गेतम् / संलिङ्गेतम्
सल्ँलिङ्गेत / संलिङ्गेत
उत्तम
सल्ँलिङ्गेयम् / संलिङ्गेयम्
सल्ँलिङ्गेव / संलिङ्गेव
सल्ँलिङ्गेम / संलिङ्गेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्ग्येत / संलिङ्ग्येत
सल्ँलिङ्ग्येयाताम् / संलिङ्ग्येयाताम्
सल्ँलिङ्ग्येरन् / संलिङ्ग्येरन्
मध्यम
सल्ँलिङ्ग्येथाः / संलिङ्ग्येथाः
सल्ँलिङ्ग्येयाथाम् / संलिङ्ग्येयाथाम्
सल्ँलिङ्ग्येध्वम् / संलिङ्ग्येध्वम्
उत्तम
सल्ँलिङ्ग्येय / संलिङ्ग्येय
सल्ँलिङ्ग्येवहि / संलिङ्ग्येवहि
सल्ँलिङ्ग्येमहि / संलिङ्ग्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः