सम् + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्गतात् / संलिङ्गतात् / सल्ँलिङ्गताद् / संलिङ्गताद् / सल्ँलिङ्गतु / संलिङ्गतु
सल्ँलिङ्गताम् / संलिङ्गताम्
सल्ँलिङ्गन्तु / संलिङ्गन्तु
मध्यम
सल्ँलिङ्गतात् / संलिङ्गतात् / सल्ँलिङ्गताद् / संलिङ्गताद् / सल्ँलिङ्ग / संलिङ्ग
सल्ँलिङ्गतम् / संलिङ्गतम्
सल्ँलिङ्गत / संलिङ्गत
उत्तम
सल्ँलिङ्गानि / संलिङ्गानि
सल्ँलिङ्गाव / संलिङ्गाव
सल्ँलिङ्गाम / संलिङ्गाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्ग्यताम् / संलिङ्ग्यताम्
सल्ँलिङ्ग्येताम् / संलिङ्ग्येताम्
सल्ँलिङ्ग्यन्ताम् / संलिङ्ग्यन्ताम्
मध्यम
सल्ँलिङ्ग्यस्व / संलिङ्ग्यस्व
सल्ँलिङ्ग्येथाम् / संलिङ्ग्येथाम्
सल्ँलिङ्ग्यध्वम् / संलिङ्ग्यध्वम्
उत्तम
सल्ँलिङ्ग्यै / संलिङ्ग्यै
सल्ँलिङ्ग्यावहै / संलिङ्ग्यावहै
सल्ँलिङ्ग्यामहै / संलिङ्ग्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः