सम् + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्गिष्यति / संलिङ्गिष्यति
सल्ँलिङ्गिष्यतः / संलिङ्गिष्यतः
सल्ँलिङ्गिष्यन्ति / संलिङ्गिष्यन्ति
मध्यम
सल्ँलिङ्गिष्यसि / संलिङ्गिष्यसि
सल्ँलिङ्गिष्यथः / संलिङ्गिष्यथः
सल्ँलिङ्गिष्यथ / संलिङ्गिष्यथ
उत्तम
सल्ँलिङ्गिष्यामि / संलिङ्गिष्यामि
सल्ँलिङ्गिष्यावः / संलिङ्गिष्यावः
सल्ँलिङ्गिष्यामः / संलिङ्गिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्गिष्यते / संलिङ्गिष्यते
सल्ँलिङ्गिष्येते / संलिङ्गिष्येते
सल्ँलिङ्गिष्यन्ते / संलिङ्गिष्यन्ते
मध्यम
सल्ँलिङ्गिष्यसे / संलिङ्गिष्यसे
सल्ँलिङ्गिष्येथे / संलिङ्गिष्येथे
सल्ँलिङ्गिष्यध्वे / संलिङ्गिष्यध्वे
उत्तम
सल्ँलिङ्गिष्ये / संलिङ्गिष्ये
सल्ँलिङ्गिष्यावहे / संलिङ्गिष्यावहे
सल्ँलिङ्गिष्यामहे / संलिङ्गिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः