सम् + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्गिता / संलिङ्गिता
सल्ँलिङ्गितारौ / संलिङ्गितारौ
सल्ँलिङ्गितारः / संलिङ्गितारः
मध्यम
सल्ँलिङ्गितासि / संलिङ्गितासि
सल्ँलिङ्गितास्थः / संलिङ्गितास्थः
सल्ँलिङ्गितास्थ / संलिङ्गितास्थ
उत्तम
सल्ँलिङ्गितास्मि / संलिङ्गितास्मि
सल्ँलिङ्गितास्वः / संलिङ्गितास्वः
सल्ँलिङ्गितास्मः / संलिङ्गितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्गिता / संलिङ्गिता
सल्ँलिङ्गितारौ / संलिङ्गितारौ
सल्ँलिङ्गितारः / संलिङ्गितारः
मध्यम
सल्ँलिङ्गितासे / संलिङ्गितासे
सल्ँलिङ्गितासाथे / संलिङ्गितासाथे
सल्ँलिङ्गिताध्वे / संलिङ्गिताध्वे
उत्तम
सल्ँलिङ्गिताहे / संलिङ्गिताहे
सल्ँलिङ्गितास्वहे / संलिङ्गितास्वहे
सल्ँलिङ्गितास्महे / संलिङ्गितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः