सम् + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलिलिङ्ग / संलिलिङ्ग
सल्ँलिलिङ्गतुः / संलिलिङ्गतुः
सल्ँलिलिङ्गुः / संलिलिङ्गुः
मध्यम
सल्ँलिलिङ्गिथ / संलिलिङ्गिथ
सल्ँलिलिङ्गथुः / संलिलिङ्गथुः
सल्ँलिलिङ्ग / संलिलिङ्ग
उत्तम
सल्ँलिलिङ्ग / संलिलिङ्ग
सल्ँलिलिङ्गिव / संलिलिङ्गिव
सल्ँलिलिङ्गिम / संलिलिङ्गिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलिलिङ्गे / संलिलिङ्गे
सल्ँलिलिङ्गाते / संलिलिङ्गाते
सल्ँलिलिङ्गिरे / संलिलिङ्गिरे
मध्यम
सल्ँलिलिङ्गिषे / संलिलिङ्गिषे
सल्ँलिलिङ्गाथे / संलिलिङ्गाथे
सल्ँलिलिङ्गिध्वे / संलिलिङ्गिध्वे
उत्तम
सल्ँलिलिङ्गे / संलिलिङ्गे
सल्ँलिलिङ्गिवहे / संलिलिङ्गिवहे
सल्ँलिलिङ्गिमहे / संलिलिङ्गिमहे
 


सनादि प्रत्ययाः

उपसर्गाः