सम् + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्ग्यात् / संलिङ्ग्यात् / सल्ँलिङ्ग्याद् / संलिङ्ग्याद्
सल्ँलिङ्ग्यास्ताम् / संलिङ्ग्यास्ताम्
सल्ँलिङ्ग्यासुः / संलिङ्ग्यासुः
मध्यम
सल्ँलिङ्ग्याः / संलिङ्ग्याः
सल्ँलिङ्ग्यास्तम् / संलिङ्ग्यास्तम्
सल्ँलिङ्ग्यास्त / संलिङ्ग्यास्त
उत्तम
सल्ँलिङ्ग्यासम् / संलिङ्ग्यासम्
सल्ँलिङ्ग्यास्व / संलिङ्ग्यास्व
सल्ँलिङ्ग्यास्म / संलिङ्ग्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्गिषीष्ट / संलिङ्गिषीष्ट
सल्ँलिङ्गिषीयास्ताम् / संलिङ्गिषीयास्ताम्
सल्ँलिङ्गिषीरन् / संलिङ्गिषीरन्
मध्यम
सल्ँलिङ्गिषीष्ठाः / संलिङ्गिषीष्ठाः
सल्ँलिङ्गिषीयास्थाम् / संलिङ्गिषीयास्थाम्
सल्ँलिङ्गिषीध्वम् / संलिङ्गिषीध्वम्
उत्तम
सल्ँलिङ्गिषीय / संलिङ्गिषीय
सल्ँलिङ्गिषीवहि / संलिङ्गिषीवहि
सल्ँलिङ्गिषीमहि / संलिङ्गिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः