सम् + लाख् धातुरूपाणि - लाखृँ शोषणालमर्थ्योः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलाखेत् / संलाखेत् / सल्ँलाखेद् / संलाखेद्
सल्ँलाखेताम् / संलाखेताम्
सल्ँलाखेयुः / संलाखेयुः
मध्यम
सल्ँलाखेः / संलाखेः
सल्ँलाखेतम् / संलाखेतम्
सल्ँलाखेत / संलाखेत
उत्तम
सल्ँलाखेयम् / संलाखेयम्
सल्ँलाखेव / संलाखेव
सल्ँलाखेम / संलाखेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलाख्येत / संलाख्येत
सल्ँलाख्येयाताम् / संलाख्येयाताम्
सल्ँलाख्येरन् / संलाख्येरन्
मध्यम
सल्ँलाख्येथाः / संलाख्येथाः
सल्ँलाख्येयाथाम् / संलाख्येयाथाम्
सल्ँलाख्येध्वम् / संलाख्येध्वम्
उत्तम
सल्ँलाख्येय / संलाख्येय
सल्ँलाख्येवहि / संलाख्येवहि
सल्ँलाख्येमहि / संलाख्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः