सम् + लङ्घ् धातुरूपाणि - विधिलिङ् लकारः

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलङ्घेत / संलङ्घेत
सल्ँलङ्घेयाताम् / संलङ्घेयाताम्
सल्ँलङ्घेरन् / संलङ्घेरन्
मध्यम
सल्ँलङ्घेथाः / संलङ्घेथाः
सल्ँलङ्घेयाथाम् / संलङ्घेयाथाम्
सल्ँलङ्घेध्वम् / संलङ्घेध्वम्
उत्तम
सल्ँलङ्घेय / संलङ्घेय
सल्ँलङ्घेवहि / संलङ्घेवहि
सल्ँलङ्घेमहि / संलङ्घेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलङ्घ्येत / संलङ्घ्येत
सल्ँलङ्घ्येयाताम् / संलङ्घ्येयाताम्
सल्ँलङ्घ्येरन् / संलङ्घ्येरन्
मध्यम
सल्ँलङ्घ्येथाः / संलङ्घ्येथाः
सल्ँलङ्घ्येयाथाम् / संलङ्घ्येयाथाम्
सल्ँलङ्घ्येध्वम् / संलङ्घ्येध्वम्
उत्तम
सल्ँलङ्घ्येय / संलङ्घ्येय
सल्ँलङ्घ्येवहि / संलङ्घ्येवहि
सल्ँलङ्घ्येमहि / संलङ्घ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः