सम् + लङ्घ् धातुरूपाणि - लट् लकारः

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलङ्घते / संलङ्घते
सल्ँलङ्घेते / संलङ्घेते
सल्ँलङ्घन्ते / संलङ्घन्ते
मध्यम
सल्ँलङ्घसे / संलङ्घसे
सल्ँलङ्घेथे / संलङ्घेथे
सल्ँलङ्घध्वे / संलङ्घध्वे
उत्तम
सल्ँलङ्घे / संलङ्घे
सल्ँलङ्घावहे / संलङ्घावहे
सल्ँलङ्घामहे / संलङ्घामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलङ्घ्यते / संलङ्घ्यते
सल्ँलङ्घ्येते / संलङ्घ्येते
सल्ँलङ्घ्यन्ते / संलङ्घ्यन्ते
मध्यम
सल्ँलङ्घ्यसे / संलङ्घ्यसे
सल्ँलङ्घ्येथे / संलङ्घ्येथे
सल्ँलङ्घ्यध्वे / संलङ्घ्यध्वे
उत्तम
सल्ँलङ्घ्ये / संलङ्घ्ये
सल्ँलङ्घ्यावहे / संलङ्घ्यावहे
सल्ँलङ्घ्यामहे / संलङ्घ्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः