सम् + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलङ्घ्यात् / संलङ्घ्यात् / सल्ँलङ्घ्याद् / संलङ्घ्याद्
सल्ँलङ्घ्यास्ताम् / संलङ्घ्यास्ताम्
सल्ँलङ्घ्यासुः / संलङ्घ्यासुः
मध्यम
सल्ँलङ्घ्याः / संलङ्घ्याः
सल्ँलङ्घ्यास्तम् / संलङ्घ्यास्तम्
सल्ँलङ्घ्यास्त / संलङ्घ्यास्त
उत्तम
सल्ँलङ्घ्यासम् / संलङ्घ्यासम्
सल्ँलङ्घ्यास्व / संलङ्घ्यास्व
सल्ँलङ्घ्यास्म / संलङ्घ्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलङ्घिषीष्ट / संलङ्घिषीष्ट
सल्ँलङ्घिषीयास्ताम् / संलङ्घिषीयास्ताम्
सल्ँलङ्घिषीरन् / संलङ्घिषीरन्
मध्यम
सल्ँलङ्घिषीष्ठाः / संलङ्घिषीष्ठाः
सल्ँलङ्घिषीयास्थाम् / संलङ्घिषीयास्थाम्
सल्ँलङ्घिषीध्वम् / संलङ्घिषीध्वम्
उत्तम
सल्ँलङ्घिषीय / संलङ्घिषीय
सल्ँलङ्घिषीवहि / संलङ्घिषीवहि
सल्ँलङ्घिषीमहि / संलङ्घिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः