सम् + राघ् धातुरूपाणि - राघृँ सामर्थ्ये - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समराघत
समराघेताम्
समराघन्त
मध्यम
समराघथाः
समराघेथाम्
समराघध्वम्
उत्तम
समराघे
समराघावहि
समराघामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समराघ्यत
समराघ्येताम्
समराघ्यन्त
मध्यम
समराघ्यथाः
समराघ्येथाम्
समराघ्यध्वम्
उत्तम
समराघ्ये
समराघ्यावहि
समराघ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः