सम् + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समरङ्गिष्यत् / समरङ्गिष्यद्
समरङ्गिष्यताम्
समरङ्गिष्यन्
मध्यम
समरङ्गिष्यः
समरङ्गिष्यतम्
समरङ्गिष्यत
उत्तम
समरङ्गिष्यम्
समरङ्गिष्याव
समरङ्गिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समरङ्गिष्यत
समरङ्गिष्येताम्
समरङ्गिष्यन्त
मध्यम
समरङ्गिष्यथाः
समरङ्गिष्येथाम्
समरङ्गिष्यध्वम्
उत्तम
समरङ्गिष्ये
समरङ्गिष्यावहि
समरङ्गिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः