सम् + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समरङ्गीत् / समरङ्गीद्
समरङ्गिष्टाम्
समरङ्गिषुः
मध्यम
समरङ्गीः
समरङ्गिष्टम्
समरङ्गिष्ट
उत्तम
समरङ्गिषम्
समरङ्गिष्व
समरङ्गिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समरङ्गि
समरङ्गिषाताम्
समरङ्गिषत
मध्यम
समरङ्गिष्ठाः
समरङ्गिषाथाम्
समरङ्गिढ्वम्
उत्तम
समरङ्गिषि
समरङ्गिष्वहि
समरङ्गिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः