सम् + रख् धातुरूपाणि - रखँ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समरखिष्यत् / समरखिष्यद्
समरखिष्यताम्
समरखिष्यन्
मध्यम
समरखिष्यः
समरखिष्यतम्
समरखिष्यत
उत्तम
समरखिष्यम्
समरखिष्याव
समरखिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समरखिष्यत
समरखिष्येताम्
समरखिष्यन्त
मध्यम
समरखिष्यथाः
समरखिष्येथाम्
समरखिष्यध्वम्
उत्तम
समरखिष्ये
समरखिष्यावहि
समरखिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः