सम् + मुञ्च् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्मुञ्चते / संमुञ्चते
सम्मुञ्चेते / संमुञ्चेते
सम्मुञ्चन्ते / संमुञ्चन्ते
मध्यम
सम्मुञ्चसे / संमुञ्चसे
सम्मुञ्चेथे / संमुञ्चेथे
सम्मुञ्चध्वे / संमुञ्चध्वे
उत्तम
सम्मुञ्चे / संमुञ्चे
सम्मुञ्चावहे / संमुञ्चावहे
सम्मुञ्चामहे / संमुञ्चामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्मुञ्च्यते / संमुञ्च्यते
सम्मुञ्च्येते / संमुञ्च्येते
सम्मुञ्च्यन्ते / संमुञ्च्यन्ते
मध्यम
सम्मुञ्च्यसे / संमुञ्च्यसे
सम्मुञ्च्येथे / संमुञ्च्येथे
सम्मुञ्च्यध्वे / संमुञ्च्यध्वे
उत्तम
सम्मुञ्च्ये / संमुञ्च्ये
सम्मुञ्च्यावहे / संमुञ्च्यावहे
सम्मुञ्च्यामहे / संमुञ्च्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः