सम् + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्मन्थेत् / संमन्थेत् / सम्मन्थेद् / संमन्थेद्
सम्मन्थेताम् / संमन्थेताम्
सम्मन्थेयुः / संमन्थेयुः
मध्यम
सम्मन्थेः / संमन्थेः
सम्मन्थेतम् / संमन्थेतम्
सम्मन्थेत / संमन्थेत
उत्तम
सम्मन्थेयम् / संमन्थेयम्
सम्मन्थेव / संमन्थेव
सम्मन्थेम / संमन्थेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्मन्थ्येत / संमन्थ्येत
सम्मन्थ्येयाताम् / संमन्थ्येयाताम्
सम्मन्थ्येरन् / संमन्थ्येरन्
मध्यम
सम्मन्थ्येथाः / संमन्थ्येथाः
सम्मन्थ्येयाथाम् / संमन्थ्येयाथाम्
सम्मन्थ्येध्वम् / संमन्थ्येध्वम्
उत्तम
सम्मन्थ्येय / संमन्थ्येय
सम्मन्थ्येवहि / संमन्थ्येवहि
सम्मन्थ्येमहि / संमन्थ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः