सम् + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्मन्थिता / संमन्थिता
सम्मन्थितारौ / संमन्थितारौ
सम्मन्थितारः / संमन्थितारः
मध्यम
सम्मन्थितासि / संमन्थितासि
सम्मन्थितास्थः / संमन्थितास्थः
सम्मन्थितास्थ / संमन्थितास्थ
उत्तम
सम्मन्थितास्मि / संमन्थितास्मि
सम्मन्थितास्वः / संमन्थितास्वः
सम्मन्थितास्मः / संमन्थितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्मन्थिता / संमन्थिता
सम्मन्थितारौ / संमन्थितारौ
सम्मन्थितारः / संमन्थितारः
मध्यम
सम्मन्थितासे / संमन्थितासे
सम्मन्थितासाथे / संमन्थितासाथे
सम्मन्थिताध्वे / संमन्थिताध्वे
उत्तम
सम्मन्थिताहे / संमन्थिताहे
सम्मन्थितास्वहे / संमन्थितास्वहे
सम्मन्थितास्महे / संमन्थितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः