सम् + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सममन्थीत् / सममन्थीद्
सममन्थिष्टाम्
सममन्थिषुः
मध्यम
सममन्थीः
सममन्थिष्टम्
सममन्थिष्ट
उत्तम
सममन्थिषम्
सममन्थिष्व
सममन्थिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सममन्थि
सममन्थिषाताम्
सममन्थिषत
मध्यम
सममन्थिष्ठाः
सममन्थिषाथाम्
सममन्थिढ्वम्
उत्तम
सममन्थिषि
सममन्थिष्वहि
सममन्थिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः