सम् + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्मन्थति / संमन्थति
सम्मन्थतः / संमन्थतः
सम्मन्थन्ति / संमन्थन्ति
मध्यम
सम्मन्थसि / संमन्थसि
सम्मन्थथः / संमन्थथः
सम्मन्थथ / संमन्थथ
उत्तम
सम्मन्थामि / संमन्थामि
सम्मन्थावः / संमन्थावः
सम्मन्थामः / संमन्थामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्मन्थ्यते / संमन्थ्यते
सम्मन्थ्येते / संमन्थ्येते
सम्मन्थ्यन्ते / संमन्थ्यन्ते
मध्यम
सम्मन्थ्यसे / संमन्थ्यसे
सम्मन्थ्येथे / संमन्थ्येथे
सम्मन्थ्यध्वे / संमन्थ्यध्वे
उत्तम
सम्मन्थ्ये / संमन्थ्ये
सम्मन्थ्यावहे / संमन्थ्यावहे
सम्मन्थ्यामहे / संमन्थ्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः