सम् + मङ्घ् धातुरूपाणि - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सममङ्घत
सममङ्घेताम्
सममङ्घन्त
मध्यम
सममङ्घथाः
सममङ्घेथाम्
सममङ्घध्वम्
उत्तम
सममङ्घे
सममङ्घावहि
सममङ्घामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सममङ्घ्यत
सममङ्घ्येताम्
सममङ्घ्यन्त
मध्यम
सममङ्घ्यथाः
सममङ्घ्येथाम्
सममङ्घ्यध्वम्
उत्तम
सममङ्घ्ये
सममङ्घ्यावहि
सममङ्घ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः