सम् + भिन्द् धातुरूपाणि - भिदिँ अवयवे इत्येके - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्भिन्दति / संभिन्दति
सम्भिन्दतः / संभिन्दतः
सम्भिन्दन्ति / संभिन्दन्ति
मध्यम
सम्भिन्दसि / संभिन्दसि
सम्भिन्दथः / संभिन्दथः
सम्भिन्दथ / संभिन्दथ
उत्तम
सम्भिन्दामि / संभिन्दामि
सम्भिन्दावः / संभिन्दावः
सम्भिन्दामः / संभिन्दामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्भिन्द्यते / संभिन्द्यते
सम्भिन्द्येते / संभिन्द्येते
सम्भिन्द्यन्ते / संभिन्द्यन्ते
मध्यम
सम्भिन्द्यसे / संभिन्द्यसे
सम्भिन्द्येथे / संभिन्द्येथे
सम्भिन्द्यध्वे / संभिन्द्यध्वे
उत्तम
सम्भिन्द्ये / संभिन्द्ये
सम्भिन्द्यावहे / संभिन्द्यावहे
सम्भिन्द्यामहे / संभिन्द्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः