सम् + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्पुन्थेत् / संपुन्थेत् / सम्पुन्थेद् / संपुन्थेद्
सम्पुन्थेताम् / संपुन्थेताम्
सम्पुन्थेयुः / संपुन्थेयुः
मध्यम
सम्पुन्थेः / संपुन्थेः
सम्पुन्थेतम् / संपुन्थेतम्
सम्पुन्थेत / संपुन्थेत
उत्तम
सम्पुन्थेयम् / संपुन्थेयम्
सम्पुन्थेव / संपुन्थेव
सम्पुन्थेम / संपुन्थेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्पुन्थ्येत / संपुन्थ्येत
सम्पुन्थ्येयाताम् / संपुन्थ्येयाताम्
सम्पुन्थ्येरन् / संपुन्थ्येरन्
मध्यम
सम्पुन्थ्येथाः / संपुन्थ्येथाः
सम्पुन्थ्येयाथाम् / संपुन्थ्येयाथाम्
सम्पुन्थ्येध्वम् / संपुन्थ्येध्वम्
उत्तम
सम्पुन्थ्येय / संपुन्थ्येय
सम्पुन्थ्येवहि / संपुन्थ्येवहि
सम्पुन्थ्येमहि / संपुन्थ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः