सम् + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्पुन्थिष्यति / संपुन्थिष्यति
सम्पुन्थिष्यतः / संपुन्थिष्यतः
सम्पुन्थिष्यन्ति / संपुन्थिष्यन्ति
मध्यम
सम्पुन्थिष्यसि / संपुन्थिष्यसि
सम्पुन्थिष्यथः / संपुन्थिष्यथः
सम्पुन्थिष्यथ / संपुन्थिष्यथ
उत्तम
सम्पुन्थिष्यामि / संपुन्थिष्यामि
सम्पुन्थिष्यावः / संपुन्थिष्यावः
सम्पुन्थिष्यामः / संपुन्थिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्पुन्थिष्यते / संपुन्थिष्यते
सम्पुन्थिष्येते / संपुन्थिष्येते
सम्पुन्थिष्यन्ते / संपुन्थिष्यन्ते
मध्यम
सम्पुन्थिष्यसे / संपुन्थिष्यसे
सम्पुन्थिष्येथे / संपुन्थिष्येथे
सम्पुन्थिष्यध्वे / संपुन्थिष्यध्वे
उत्तम
सम्पुन्थिष्ये / संपुन्थिष्ये
सम्पुन्थिष्यावहे / संपुन्थिष्यावहे
सम्पुन्थिष्यामहे / संपुन्थिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः