सम् + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समपुन्थिष्यत् / समपुन्थिष्यद्
समपुन्थिष्यताम्
समपुन्थिष्यन्
मध्यम
समपुन्थिष्यः
समपुन्थिष्यतम्
समपुन्थिष्यत
उत्तम
समपुन्थिष्यम्
समपुन्थिष्याव
समपुन्थिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समपुन्थिष्यत
समपुन्थिष्येताम्
समपुन्थिष्यन्त
मध्यम
समपुन्थिष्यथाः
समपुन्थिष्येथाम्
समपुन्थिष्यध्वम्
उत्तम
समपुन्थिष्ये
समपुन्थिष्यावहि
समपुन्थिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः