सम् + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्पुन्थिता / संपुन्थिता
सम्पुन्थितारौ / संपुन्थितारौ
सम्पुन्थितारः / संपुन्थितारः
मध्यम
सम्पुन्थितासि / संपुन्थितासि
सम्पुन्थितास्थः / संपुन्थितास्थः
सम्पुन्थितास्थ / संपुन्थितास्थ
उत्तम
सम्पुन्थितास्मि / संपुन्थितास्मि
सम्पुन्थितास्वः / संपुन्थितास्वः
सम्पुन्थितास्मः / संपुन्थितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्पुन्थिता / संपुन्थिता
सम्पुन्थितारौ / संपुन्थितारौ
सम्पुन्थितारः / संपुन्थितारः
मध्यम
सम्पुन्थितासे / संपुन्थितासे
सम्पुन्थितासाथे / संपुन्थितासाथे
सम्पुन्थिताध्वे / संपुन्थिताध्वे
उत्तम
सम्पुन्थिताहे / संपुन्थिताहे
सम्पुन्थितास्वहे / संपुन्थितास्वहे
सम्पुन्थितास्महे / संपुन्थितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः