सम् + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्पुपुन्थ / संपुपुन्थ
सम्पुपुन्थतुः / संपुपुन्थतुः
सम्पुपुन्थुः / संपुपुन्थुः
मध्यम
सम्पुपुन्थिथ / संपुपुन्थिथ
सम्पुपुन्थथुः / संपुपुन्थथुः
सम्पुपुन्थ / संपुपुन्थ
उत्तम
सम्पुपुन्थ / संपुपुन्थ
सम्पुपुन्थिव / संपुपुन्थिव
सम्पुपुन्थिम / संपुपुन्थिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्पुपुन्थे / संपुपुन्थे
सम्पुपुन्थाते / संपुपुन्थाते
सम्पुपुन्थिरे / संपुपुन्थिरे
मध्यम
सम्पुपुन्थिषे / संपुपुन्थिषे
सम्पुपुन्थाथे / संपुपुन्थाथे
सम्पुपुन्थिध्वे / संपुपुन्थिध्वे
उत्तम
सम्पुपुन्थे / संपुपुन्थे
सम्पुपुन्थिवहे / संपुपुन्थिवहे
सम्पुपुन्थिमहे / संपुपुन्थिमहे
 


सनादि प्रत्ययाः

उपसर्गाः