सम् + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्पुन्थति / संपुन्थति
सम्पुन्थतः / संपुन्थतः
सम्पुन्थन्ति / संपुन्थन्ति
मध्यम
सम्पुन्थसि / संपुन्थसि
सम्पुन्थथः / संपुन्थथः
सम्पुन्थथ / संपुन्थथ
उत्तम
सम्पुन्थामि / संपुन्थामि
सम्पुन्थावः / संपुन्थावः
सम्पुन्थामः / संपुन्थामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्पुन्थ्यते / संपुन्थ्यते
सम्पुन्थ्येते / संपुन्थ्येते
सम्पुन्थ्यन्ते / संपुन्थ्यन्ते
मध्यम
सम्पुन्थ्यसे / संपुन्थ्यसे
सम्पुन्थ्येथे / संपुन्थ्येथे
सम्पुन्थ्यध्वे / संपुन्थ्यध्वे
उत्तम
सम्पुन्थ्ये / संपुन्थ्ये
सम्पुन्थ्यावहे / संपुन्थ्यावहे
सम्पुन्थ्यामहे / संपुन्थ्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः