सम् + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्पुन्थ्यात् / संपुन्थ्यात् / सम्पुन्थ्याद् / संपुन्थ्याद्
सम्पुन्थ्यास्ताम् / संपुन्थ्यास्ताम्
सम्पुन्थ्यासुः / संपुन्थ्यासुः
मध्यम
सम्पुन्थ्याः / संपुन्थ्याः
सम्पुन्थ्यास्तम् / संपुन्थ्यास्तम्
सम्पुन्थ्यास्त / संपुन्थ्यास्त
उत्तम
सम्पुन्थ्यासम् / संपुन्थ्यासम्
सम्पुन्थ्यास्व / संपुन्थ्यास्व
सम्पुन्थ्यास्म / संपुन्थ्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्पुन्थिषीष्ट / संपुन्थिषीष्ट
सम्पुन्थिषीयास्ताम् / संपुन्थिषीयास्ताम्
सम्पुन्थिषीरन् / संपुन्थिषीरन्
मध्यम
सम्पुन्थिषीष्ठाः / संपुन्थिषीष्ठाः
सम्पुन्थिषीयास्थाम् / संपुन्थिषीयास्थाम्
सम्पुन्थिषीध्वम् / संपुन्थिषीध्वम्
उत्तम
सम्पुन्थिषीय / संपुन्थिषीय
सम्पुन्थिषीवहि / संपुन्थिषीवहि
सम्पुन्थिषीमहि / संपुन्थिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः