सम् + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सन्नखेत् / संनखेत् / सन्नखेद् / संनखेद्
सन्नखेताम् / संनखेताम्
सन्नखेयुः / संनखेयुः
मध्यम
सन्नखेः / संनखेः
सन्नखेतम् / संनखेतम्
सन्नखेत / संनखेत
उत्तम
सन्नखेयम् / संनखेयम्
सन्नखेव / संनखेव
सन्नखेम / संनखेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्नख्येत / संनख्येत
सन्नख्येयाताम् / संनख्येयाताम्
सन्नख्येरन् / संनख्येरन्
मध्यम
सन्नख्येथाः / संनख्येथाः
सन्नख्येयाथाम् / संनख्येयाथाम्
सन्नख्येध्वम् / संनख्येध्वम्
उत्तम
सन्नख्येय / संनख्येय
सन्नख्येवहि / संनख्येवहि
सन्नख्येमहि / संनख्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः