सम् + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सन्नखिष्यति / संनखिष्यति
सन्नखिष्यतः / संनखिष्यतः
सन्नखिष्यन्ति / संनखिष्यन्ति
मध्यम
सन्नखिष्यसि / संनखिष्यसि
सन्नखिष्यथः / संनखिष्यथः
सन्नखिष्यथ / संनखिष्यथ
उत्तम
सन्नखिष्यामि / संनखिष्यामि
सन्नखिष्यावः / संनखिष्यावः
सन्नखिष्यामः / संनखिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्नखिष्यते / संनखिष्यते
सन्नखिष्येते / संनखिष्येते
सन्नखिष्यन्ते / संनखिष्यन्ते
मध्यम
सन्नखिष्यसे / संनखिष्यसे
सन्नखिष्येथे / संनखिष्येथे
सन्नखिष्यध्वे / संनखिष्यध्वे
उत्तम
सन्नखिष्ये / संनखिष्ये
सन्नखिष्यावहे / संनखिष्यावहे
सन्नखिष्यामहे / संनखिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः