सम् + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सन्नखिता / संनखिता
सन्नखितारौ / संनखितारौ
सन्नखितारः / संनखितारः
मध्यम
सन्नखितासि / संनखितासि
सन्नखितास्थः / संनखितास्थः
सन्नखितास्थ / संनखितास्थ
उत्तम
सन्नखितास्मि / संनखितास्मि
सन्नखितास्वः / संनखितास्वः
सन्नखितास्मः / संनखितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्नखिता / संनखिता
सन्नखितारौ / संनखितारौ
सन्नखितारः / संनखितारः
मध्यम
सन्नखितासे / संनखितासे
सन्नखितासाथे / संनखितासाथे
सन्नखिताध्वे / संनखिताध्वे
उत्तम
सन्नखिताहे / संनखिताहे
सन्नखितास्वहे / संनखितास्वहे
सन्नखितास्महे / संनखितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः