सम् + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सन्नख्यात् / संनख्यात् / सन्नख्याद् / संनख्याद्
सन्नख्यास्ताम् / संनख्यास्ताम्
सन्नख्यासुः / संनख्यासुः
मध्यम
सन्नख्याः / संनख्याः
सन्नख्यास्तम् / संनख्यास्तम्
सन्नख्यास्त / संनख्यास्त
उत्तम
सन्नख्यासम् / संनख्यासम्
सन्नख्यास्व / संनख्यास्व
सन्नख्यास्म / संनख्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्नखिषीष्ट / संनखिषीष्ट
सन्नखिषीयास्ताम् / संनखिषीयास्ताम्
सन्नखिषीरन् / संनखिषीरन्
मध्यम
सन्नखिषीष्ठाः / संनखिषीष्ठाः
सन्नखिषीयास्थाम् / संनखिषीयास्थाम्
सन्नखिषीध्वम् / संनखिषीध्वम्
उत्तम
सन्नखिषीय / संनखिषीय
सन्नखिषीवहि / संनखिषीवहि
सन्नखिषीमहि / संनखिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः