सम् + द्राख् धातुरूपाणि - द्राखृँ शोषणालमर्थ्योः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सन्द्राख्यात् / संद्राख्यात् / सन्द्राख्याद् / संद्राख्याद्
सन्द्राख्यास्ताम् / संद्राख्यास्ताम्
सन्द्राख्यासुः / संद्राख्यासुः
मध्यम
सन्द्राख्याः / संद्राख्याः
सन्द्राख्यास्तम् / संद्राख्यास्तम्
सन्द्राख्यास्त / संद्राख्यास्त
उत्तम
सन्द्राख्यासम् / संद्राख्यासम्
सन्द्राख्यास्व / संद्राख्यास्व
सन्द्राख्यास्म / संद्राख्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्द्राखिषीष्ट / संद्राखिषीष्ट
सन्द्राखिषीयास्ताम् / संद्राखिषीयास्ताम्
सन्द्राखिषीरन् / संद्राखिषीरन्
मध्यम
सन्द्राखिषीष्ठाः / संद्राखिषीष्ठाः
सन्द्राखिषीयास्थाम् / संद्राखिषीयास्थाम्
सन्द्राखिषीध्वम् / संद्राखिषीध्वम्
उत्तम
सन्द्राखिषीय / संद्राखिषीय
सन्द्राखिषीवहि / संद्राखिषीवहि
सन्द्राखिषीमहि / संद्राखिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः