सम् + दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सन्दङ्घेत् / संदङ्घेत् / सन्दङ्घेद् / संदङ्घेद्
सन्दङ्घेताम् / संदङ्घेताम्
सन्दङ्घेयुः / संदङ्घेयुः
मध्यम
सन्दङ्घेः / संदङ्घेः
सन्दङ्घेतम् / संदङ्घेतम्
सन्दङ्घेत / संदङ्घेत
उत्तम
सन्दङ्घेयम् / संदङ्घेयम्
सन्दङ्घेव / संदङ्घेव
सन्दङ्घेम / संदङ्घेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्दङ्घ्येत / संदङ्घ्येत
सन्दङ्घ्येयाताम् / संदङ्घ्येयाताम्
सन्दङ्घ्येरन् / संदङ्घ्येरन्
मध्यम
सन्दङ्घ्येथाः / संदङ्घ्येथाः
सन्दङ्घ्येयाथाम् / संदङ्घ्येयाथाम्
सन्दङ्घ्येध्वम् / संदङ्घ्येध्वम्
उत्तम
सन्दङ्घ्येय / संदङ्घ्येय
सन्दङ्घ्येवहि / संदङ्घ्येवहि
सन्दङ्घ्येमहि / संदङ्घ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः