सम् + दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सन्दङ्घतात् / संदङ्घतात् / सन्दङ्घताद् / संदङ्घताद् / सन्दङ्घतु / संदङ्घतु
सन्दङ्घताम् / संदङ्घताम्
सन्दङ्घन्तु / संदङ्घन्तु
मध्यम
सन्दङ्घतात् / संदङ्घतात् / सन्दङ्घताद् / संदङ्घताद् / सन्दङ्घ / संदङ्घ
सन्दङ्घतम् / संदङ्घतम्
सन्दङ्घत / संदङ्घत
उत्तम
सन्दङ्घानि / संदङ्घानि
सन्दङ्घाव / संदङ्घाव
सन्दङ्घाम / संदङ्घाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्दङ्घ्यताम् / संदङ्घ्यताम्
सन्दङ्घ्येताम् / संदङ्घ्येताम्
सन्दङ्घ्यन्ताम् / संदङ्घ्यन्ताम्
मध्यम
सन्दङ्घ्यस्व / संदङ्घ्यस्व
सन्दङ्घ्येथाम् / संदङ्घ्येथाम्
सन्दङ्घ्यध्वम् / संदङ्घ्यध्वम्
उत्तम
सन्दङ्घ्यै / संदङ्घ्यै
सन्दङ्घ्यावहै / संदङ्घ्यावहै
सन्दङ्घ्यामहै / संदङ्घ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः