सम् + दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सन्दङ्घिष्यति / संदङ्घिष्यति
सन्दङ्घिष्यतः / संदङ्घिष्यतः
सन्दङ्घिष्यन्ति / संदङ्घिष्यन्ति
मध्यम
सन्दङ्घिष्यसि / संदङ्घिष्यसि
सन्दङ्घिष्यथः / संदङ्घिष्यथः
सन्दङ्घिष्यथ / संदङ्घिष्यथ
उत्तम
सन्दङ्घिष्यामि / संदङ्घिष्यामि
सन्दङ्घिष्यावः / संदङ्घिष्यावः
सन्दङ्घिष्यामः / संदङ्घिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्दङ्घिष्यते / संदङ्घिष्यते
सन्दङ्घिष्येते / संदङ्घिष्येते
सन्दङ्घिष्यन्ते / संदङ्घिष्यन्ते
मध्यम
सन्दङ्घिष्यसे / संदङ्घिष्यसे
सन्दङ्घिष्येथे / संदङ्घिष्येथे
सन्दङ्घिष्यध्वे / संदङ्घिष्यध्वे
उत्तम
सन्दङ्घिष्ये / संदङ्घिष्ये
सन्दङ्घिष्यावहे / संदङ्घिष्यावहे
सन्दङ्घिष्यामहे / संदङ्घिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः