सम् + दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सन्दङ्घिता / संदङ्घिता
सन्दङ्घितारौ / संदङ्घितारौ
सन्दङ्घितारः / संदङ्घितारः
मध्यम
सन्दङ्घितासि / संदङ्घितासि
सन्दङ्घितास्थः / संदङ्घितास्थः
सन्दङ्घितास्थ / संदङ्घितास्थ
उत्तम
सन्दङ्घितास्मि / संदङ्घितास्मि
सन्दङ्घितास्वः / संदङ्घितास्वः
सन्दङ्घितास्मः / संदङ्घितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्दङ्घिता / संदङ्घिता
सन्दङ्घितारौ / संदङ्घितारौ
सन्दङ्घितारः / संदङ्घितारः
मध्यम
सन्दङ्घितासे / संदङ्घितासे
सन्दङ्घितासाथे / संदङ्घितासाथे
सन्दङ्घिताध्वे / संदङ्घिताध्वे
उत्तम
सन्दङ्घिताहे / संदङ्घिताहे
सन्दङ्घितास्वहे / संदङ्घितास्वहे
सन्दङ्घितास्महे / संदङ्घितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः