सम् + दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समदङ्घीत् / समदङ्घीद्
समदङ्घिष्टाम्
समदङ्घिषुः
मध्यम
समदङ्घीः
समदङ्घिष्टम्
समदङ्घिष्ट
उत्तम
समदङ्घिषम्
समदङ्घिष्व
समदङ्घिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समदङ्घि
समदङ्घिषाताम्
समदङ्घिषत
मध्यम
समदङ्घिष्ठाः
समदङ्घिषाथाम्
समदङ्घिढ्वम्
उत्तम
समदङ्घिषि
समदङ्घिष्वहि
समदङ्घिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः