सम् + दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सन्दङ्घति / संदङ्घति
सन्दङ्घतः / संदङ्घतः
सन्दङ्घन्ति / संदङ्घन्ति
मध्यम
सन्दङ्घसि / संदङ्घसि
सन्दङ्घथः / संदङ्घथः
सन्दङ्घथ / संदङ्घथ
उत्तम
सन्दङ्घामि / संदङ्घामि
सन्दङ्घावः / संदङ्घावः
सन्दङ्घामः / संदङ्घामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्दङ्घ्यते / संदङ्घ्यते
सन्दङ्घ्येते / संदङ्घ्येते
सन्दङ्घ्यन्ते / संदङ्घ्यन्ते
मध्यम
सन्दङ्घ्यसे / संदङ्घ्यसे
सन्दङ्घ्येथे / संदङ्घ्येथे
सन्दङ्घ्यध्वे / संदङ्घ्यध्वे
उत्तम
सन्दङ्घ्ये / संदङ्घ्ये
सन्दङ्घ्यावहे / संदङ्घ्यावहे
सन्दङ्घ्यामहे / संदङ्घ्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः