सम् + दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सन्दङ्घ्यात् / संदङ्घ्यात् / सन्दङ्घ्याद् / संदङ्घ्याद्
सन्दङ्घ्यास्ताम् / संदङ्घ्यास्ताम्
सन्दङ्घ्यासुः / संदङ्घ्यासुः
मध्यम
सन्दङ्घ्याः / संदङ्घ्याः
सन्दङ्घ्यास्तम् / संदङ्घ्यास्तम्
सन्दङ्घ्यास्त / संदङ्घ्यास्त
उत्तम
सन्दङ्घ्यासम् / संदङ्घ्यासम्
सन्दङ्घ्यास्व / संदङ्घ्यास्व
सन्दङ्घ्यास्म / संदङ्घ्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्दङ्घिषीष्ट / संदङ्घिषीष्ट
सन्दङ्घिषीयास्ताम् / संदङ्घिषीयास्ताम्
सन्दङ्घिषीरन् / संदङ्घिषीरन्
मध्यम
सन्दङ्घिषीष्ठाः / संदङ्घिषीष्ठाः
सन्दङ्घिषीयास्थाम् / संदङ्घिषीयास्थाम्
सन्दङ्घिषीध्वम् / संदङ्घिषीध्वम्
उत्तम
सन्दङ्घिषीय / संदङ्घिषीय
सन्दङ्घिषीवहि / संदङ्घिषीवहि
सन्दङ्घिषीमहि / संदङ्घिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः