सम् + त्रौक् धातुरूपाणि - त्रौकृँ गत्यर्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्त्रौकताम् / संत्रौकताम्
सन्त्रौकेताम् / संत्रौकेताम्
सन्त्रौकन्ताम् / संत्रौकन्ताम्
मध्यम
सन्त्रौकस्व / संत्रौकस्व
सन्त्रौकेथाम् / संत्रौकेथाम्
सन्त्रौकध्वम् / संत्रौकध्वम्
उत्तम
सन्त्रौकै / संत्रौकै
सन्त्रौकावहै / संत्रौकावहै
सन्त्रौकामहै / संत्रौकामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्त्रौक्यताम् / संत्रौक्यताम्
सन्त्रौक्येताम् / संत्रौक्येताम्
सन्त्रौक्यन्ताम् / संत्रौक्यन्ताम्
मध्यम
सन्त्रौक्यस्व / संत्रौक्यस्व
सन्त्रौक्येथाम् / संत्रौक्येथाम्
सन्त्रौक्यध्वम् / संत्रौक्यध्वम्
उत्तम
सन्त्रौक्यै / संत्रौक्यै
सन्त्रौक्यावहै / संत्रौक्यावहै
सन्त्रौक्यामहै / संत्रौक्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः