सम् + त्रङ्ग् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समत्रङ्गिष्यत् / समत्रङ्गिष्यद्
समत्रङ्गिष्यताम्
समत्रङ्गिष्यन्
मध्यम
समत्रङ्गिष्यः
समत्रङ्गिष्यतम्
समत्रङ्गिष्यत
उत्तम
समत्रङ्गिष्यम्
समत्रङ्गिष्याव
समत्रङ्गिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समत्रङ्गिष्यत
समत्रङ्गिष्येताम्
समत्रङ्गिष्यन्त
मध्यम
समत्रङ्गिष्यथाः
समत्रङ्गिष्येथाम्
समत्रङ्गिष्यध्वम्
उत्तम
समत्रङ्गिष्ये
समत्रङ्गिष्यावहि
समत्रङ्गिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः