सम् + त्रङ्ग् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सन्त्रङ्गिता / संत्रङ्गिता
सन्त्रङ्गितारौ / संत्रङ्गितारौ
सन्त्रङ्गितारः / संत्रङ्गितारः
मध्यम
सन्त्रङ्गितासि / संत्रङ्गितासि
सन्त्रङ्गितास्थः / संत्रङ्गितास्थः
सन्त्रङ्गितास्थ / संत्रङ्गितास्थ
उत्तम
सन्त्रङ्गितास्मि / संत्रङ्गितास्मि
सन्त्रङ्गितास्वः / संत्रङ्गितास्वः
सन्त्रङ्गितास्मः / संत्रङ्गितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्त्रङ्गिता / संत्रङ्गिता
सन्त्रङ्गितारौ / संत्रङ्गितारौ
सन्त्रङ्गितारः / संत्रङ्गितारः
मध्यम
सन्त्रङ्गितासे / संत्रङ्गितासे
सन्त्रङ्गितासाथे / संत्रङ्गितासाथे
सन्त्रङ्गिताध्वे / संत्रङ्गिताध्वे
उत्तम
सन्त्रङ्गिताहे / संत्रङ्गिताहे
सन्त्रङ्गितास्वहे / संत्रङ्गितास्वहे
सन्त्रङ्गितास्महे / संत्रङ्गितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः