सम् + तीक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्तीकेत / संतीकेत
सन्तीकेयाताम् / संतीकेयाताम्
सन्तीकेरन् / संतीकेरन्
मध्यम
सन्तीकेथाः / संतीकेथाः
सन्तीकेयाथाम् / संतीकेयाथाम्
सन्तीकेध्वम् / संतीकेध्वम्
उत्तम
सन्तीकेय / संतीकेय
सन्तीकेवहि / संतीकेवहि
सन्तीकेमहि / संतीकेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्तीक्येत / संतीक्येत
सन्तीक्येयाताम् / संतीक्येयाताम्
सन्तीक्येरन् / संतीक्येरन्
मध्यम
सन्तीक्येथाः / संतीक्येथाः
सन्तीक्येयाथाम् / संतीक्येयाथाम्
सन्तीक्येध्वम् / संतीक्येध्वम्
उत्तम
सन्तीक्येय / संतीक्येय
सन्तीक्येवहि / संतीक्येवहि
सन्तीक्येमहि / संतीक्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः