सम् + तीक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्तीकताम् / संतीकताम्
सन्तीकेताम् / संतीकेताम्
सन्तीकन्ताम् / संतीकन्ताम्
मध्यम
सन्तीकस्व / संतीकस्व
सन्तीकेथाम् / संतीकेथाम्
सन्तीकध्वम् / संतीकध्वम्
उत्तम
सन्तीकै / संतीकै
सन्तीकावहै / संतीकावहै
सन्तीकामहै / संतीकामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्तीक्यताम् / संतीक्यताम्
सन्तीक्येताम् / संतीक्येताम्
सन्तीक्यन्ताम् / संतीक्यन्ताम्
मध्यम
सन्तीक्यस्व / संतीक्यस्व
सन्तीक्येथाम् / संतीक्येथाम्
सन्तीक्यध्वम् / संतीक्यध्वम्
उत्तम
सन्तीक्यै / संतीक्यै
सन्तीक्यावहै / संतीक्यावहै
सन्तीक्यामहै / संतीक्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः