सम् + तीक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्तीकिता / संतीकिता
सन्तीकितारौ / संतीकितारौ
सन्तीकितारः / संतीकितारः
मध्यम
सन्तीकितासे / संतीकितासे
सन्तीकितासाथे / संतीकितासाथे
सन्तीकिताध्वे / संतीकिताध्वे
उत्तम
सन्तीकिताहे / संतीकिताहे
सन्तीकितास्वहे / संतीकितास्वहे
सन्तीकितास्महे / संतीकितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्तीकिता / संतीकिता
सन्तीकितारौ / संतीकितारौ
सन्तीकितारः / संतीकितारः
मध्यम
सन्तीकितासे / संतीकितासे
सन्तीकितासाथे / संतीकितासाथे
सन्तीकिताध्वे / संतीकिताध्वे
उत्तम
सन्तीकिताहे / संतीकिताहे
सन्तीकितास्वहे / संतीकितास्वहे
सन्तीकितास्महे / संतीकितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः