सम् + तीक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्तितीके / संतितीके
सन्तितीकाते / संतितीकाते
सन्तितीकिरे / संतितीकिरे
मध्यम
सन्तितीकिषे / संतितीकिषे
सन्तितीकाथे / संतितीकाथे
सन्तितीकिध्वे / संतितीकिध्वे
उत्तम
सन्तितीके / संतितीके
सन्तितीकिवहे / संतितीकिवहे
सन्तितीकिमहे / संतितीकिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्तितीके / संतितीके
सन्तितीकाते / संतितीकाते
सन्तितीकिरे / संतितीकिरे
मध्यम
सन्तितीकिषे / संतितीकिषे
सन्तितीकाथे / संतितीकाथे
सन्तितीकिध्वे / संतितीकिध्वे
उत्तम
सन्तितीके / संतितीके
सन्तितीकिवहे / संतितीकिवहे
सन्तितीकिमहे / संतितीकिमहे
 


सनादि प्रत्ययाः

उपसर्गाः