सम् + तीक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्तीकते / संतीकते
सन्तीकेते / संतीकेते
सन्तीकन्ते / संतीकन्ते
मध्यम
सन्तीकसे / संतीकसे
सन्तीकेथे / संतीकेथे
सन्तीकध्वे / संतीकध्वे
उत्तम
सन्तीके / संतीके
सन्तीकावहे / संतीकावहे
सन्तीकामहे / संतीकामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्तीक्यते / संतीक्यते
सन्तीक्येते / संतीक्येते
सन्तीक्यन्ते / संतीक्यन्ते
मध्यम
सन्तीक्यसे / संतीक्यसे
सन्तीक्येथे / संतीक्येथे
सन्तीक्यध्वे / संतीक्यध्वे
उत्तम
सन्तीक्ये / संतीक्ये
सन्तीक्यावहे / संतीक्यावहे
सन्तीक्यामहे / संतीक्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः