सम् + टिक् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सण्टेकेत / संटेकेत
सण्टेकेयाताम् / संटेकेयाताम्
सण्टेकेरन् / संटेकेरन्
मध्यम
सण्टेकेथाः / संटेकेथाः
सण्टेकेयाथाम् / संटेकेयाथाम्
सण्टेकेध्वम् / संटेकेध्वम्
उत्तम
सण्टेकेय / संटेकेय
सण्टेकेवहि / संटेकेवहि
सण्टेकेमहि / संटेकेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सण्टिक्येत / संटिक्येत
सण्टिक्येयाताम् / संटिक्येयाताम्
सण्टिक्येरन् / संटिक्येरन्
मध्यम
सण्टिक्येथाः / संटिक्येथाः
सण्टिक्येयाथाम् / संटिक्येयाथाम्
सण्टिक्येध्वम् / संटिक्येध्वम्
उत्तम
सण्टिक्येय / संटिक्येय
सण्टिक्येवहि / संटिक्येवहि
सण्टिक्येमहि / संटिक्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः