सम् + टिक् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सण्टेकिता / संटेकिता
सण्टेकितारौ / संटेकितारौ
सण्टेकितारः / संटेकितारः
मध्यम
सण्टेकितासे / संटेकितासे
सण्टेकितासाथे / संटेकितासाथे
सण्टेकिताध्वे / संटेकिताध्वे
उत्तम
सण्टेकिताहे / संटेकिताहे
सण्टेकितास्वहे / संटेकितास्वहे
सण्टेकितास्महे / संटेकितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सण्टेकिता / संटेकिता
सण्टेकितारौ / संटेकितारौ
सण्टेकितारः / संटेकितारः
मध्यम
सण्टेकितासे / संटेकितासे
सण्टेकितासाथे / संटेकितासाथे
सण्टेकिताध्वे / संटेकिताध्वे
उत्तम
सण्टेकिताहे / संटेकिताहे
सण्टेकितास्वहे / संटेकितास्वहे
सण्टेकितास्महे / संटेकितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः